B 272-13 Triśaktimāhātmya

Manuscript culture infobox

Filmed in: B 272/13
Title: Triśaktimāhātmya
Dimensions: 19.5 x 6 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/316
Remarks:

Reel No. B 272/13

Inventory No.

Title Triśaktimāhātmya

Remarks assigned to the Vaiśvānarapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.5 x 6.0 cm

Binding Hole

Folios 9

Lines per Folio 5

Foliation figures on middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/316

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

❖ oṃ naścaṇḍikāyai ||

varāha uvaca ||

śṛṇu cānyaṃ varārohe tasyā devyā mahāvi(2)dhiḥ |
yā sā triśaktir uddiṣṭā, śivena parameṣṭinā (!) || 1 ||

tatra mṛṣṭiḥ (!) purā proktā śve(3)tavarṇṇāsvarūpiṇī (!) |
ekākṣareti vikhyātā,sarvvākṣaramayī śubhā || 2 ||

vāgīśī sā sa(4)mākhyātā, kvacid devī sarasvatī |
savaiva vidyeśvarī kvāpi, saiva kvāpy amṛtākṣarā || 3 || (fol. 1r1–4)

End

sarvāsaṃ bhagavān rudraḥ sarvagaś ca patir bhavet |
yāvatya(2)s(!) tā mahāśaktyas tāvad rūpāṇi śaṅkaraḥ || 30 ||

kṛtavān tāṃś ca bhajate patirūpeṇa(3) sarvadā ||
yaś cārādhayate tās tu tasya rudre tu toṣite || 31 || (!)

sidhyante tās tadā (4)devyā mantriṇo nātra saṃśayaḥ ||(fol. 9r1–4)

Colophon

ity ādivarāhapurāṇe rudramāhātmya triśakti(5)māhātmyaṃ samāptaḥ (!) ||    || (fol. 9r4–5)

Microfilm Details

Reel No. B 272/13

Date of Filming 01-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 23-03-2005