B 272-13 Triśaktimāhātmya
Manuscript culture infobox
Filmed in: B 272/13
Title: Triśaktimāhātmya
Dimensions: 19.5 x 6 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/316
Remarks:
Reel No. B 272/13
Inventory No.
Title Triśaktimāhātmya
Remarks assigned to the Vaiśvānarapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 19.5 x 6.0 cm
Binding Hole
Folios 9
Lines per Folio 5
Foliation figures on middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/316
Manuscript Features
Stamp: Candrasamśera
Excerpts
Beginning
❖ oṃ naścaṇḍikāyai ||
varāha uvaca ||
śṛṇu cānyaṃ varārohe tasyā devyā mahāvi(2)dhiḥ |
yā sā triśaktir uddiṣṭā, śivena parameṣṭinā (!) || 1 ||
tatra mṛṣṭiḥ (!) purā proktā śve(3)tavarṇṇāsvarūpiṇī (!) |
ekākṣareti vikhyātā,sarvvākṣaramayī śubhā || 2 ||
vāgīśī sā sa(4)mākhyātā, kvacid devī sarasvatī |
savaiva vidyeśvarī kvāpi, saiva kvāpy amṛtākṣarā || 3 || (fol. 1r1–4)
End
sarvāsaṃ bhagavān rudraḥ sarvagaś ca patir bhavet |
yāvatya(2)s(!) tā mahāśaktyas tāvad rūpāṇi śaṅkaraḥ || 30 ||
kṛtavān tāṃś ca bhajate patirūpeṇa(3) sarvadā ||
yaś cārādhayate tās tu tasya rudre tu toṣite || 31 || (!)
sidhyante tās tadā (4)devyā mantriṇo nātra saṃśayaḥ ||(fol. 9r1–4)
Colophon
ity ādivarāhapurāṇe rudramāhātmya triśakti(5)māhātmyaṃ samāptaḥ (!) || || (fol. 9r4–5)
Microfilm Details
Reel No. B 272/13
Date of Filming 01-05-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 23-03-2005